Original

तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी ।तत्रैव वसतामासीत्कार्त्तिकी जनमेजय ॥ १६ ॥

Segmented

तेषाम् पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी तत्र एव वसताम् आसीत् कार्त्तिकी जनमेजय

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पुण्यतमा पुण्यतम pos=a,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
पर्वसंधौ पर्वसंधि pos=n,g=m,c=7,n=s
स्म स्म pos=i
शारदी शारद pos=a,g=f,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
कार्त्तिकी कार्त्तिकी pos=n,g=f,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s