Original

पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः ।ग्रहनक्षत्रसंघैश्च सोमेन च विराजिताः ॥ १२ ॥

Segmented

पश्यन्तः शान्त-रजस् क्षपा जलद-शीतलाः ग्रह-नक्षत्र-संघैः च सोमेन च विराजिताः

Analysis

Word Lemma Parse
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
शान्त शम् pos=va,comp=y,f=part
रजस् रजस् pos=n,g=f,c=2,n=p
क्षपा क्षपा pos=n,g=f,c=2,n=p
जलद जलद pos=n,comp=y
शीतलाः शीतल pos=a,g=f,c=2,n=p
ग्रह ग्रह pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
सोमेन सोम pos=n,g=m,c=3,n=s
pos=i
विराजिताः विराज् pos=va,g=f,c=2,n=p,f=part