Original

विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् ।मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥ ११ ॥

Segmented

विमल-आकाश-नक्षत्रा शरत् तेषाम् शिवा अभवत् मृग-द्विज-समाकीर्णा पाण्डवानाम् महात्मनाम्

Analysis

Word Lemma Parse
विमल विमल pos=a,comp=y
आकाश आकाश pos=n,comp=y
नक्षत्रा नक्षत्र pos=n,g=f,c=1,n=s
शरत् शरद् pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
शिवा शिव pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मृग मृग pos=n,comp=y
द्विज द्विज pos=n,comp=y
समाकीर्णा समाकृ pos=va,g=f,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p