Original

वैशंपायन उवाच ।निदाघान्तकरः कालः सर्वभूतसुखावहः ।तत्रैव वसतां तेषां प्रावृट्समभिपद्यत ॥ १ ॥

Segmented

वैशम्पायन उवाच निदाघ-अन्त-करः कालः सर्व-भूत-सुख-आवहः तत्र एव वसताम् तेषाम् प्रावृट् समभिपद्यत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निदाघ निदाघ pos=n,comp=y
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रावृट् प्रावृष् pos=n,g=f,c=1,n=s
समभिपद्यत समभिपद् pos=v,p=3,n=s,l=lan