Original

निगृह्य तं महाबाहुं ततः स भुजगस्तदा ।विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥ ९ ॥

Segmented

निगृह्य तम् महा-बाहुम् ततः स भुजगस् तदा विमुच्य अस्य भुजौ पीनौ इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
निगृह्य निग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भुजगस् भुजग pos=n,g=m,c=1,n=s
तदा तदा pos=i
विमुच्य विमुच् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
भुजौ भुज pos=n,g=m,c=2,n=d
पीनौ पीन pos=a,g=m,c=2,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan