Original

असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः ।यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥ ७ ॥

Segmented

असत्यो विक्रमो नॄणाम् इति मे निश्चिता मतिः यथा इदम् मे त्वया नाग बलम् प्रतिहतम् महत्

Analysis

Word Lemma Parse
असत्यो असत्य pos=a,g=m,c=1,n=s
विक्रमो विक्रम pos=n,g=m,c=1,n=s
नॄणाम् नृ pos=n,g=m,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
यथा यथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नाग नाग pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=1,n=s
प्रतिहतम् प्रतिहन् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s