Original

किं नु विद्याबलं किं वा वरदानमथो तव ।उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ॥ ६ ॥

Segmented

किम् नु विद्या-बलम् किम् वा वर-दानम् अथो तव उद्योगम् अपि कुर्वाणो वश-गः ऽस्मि कृतस् त्वया

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
विद्या विद्या pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
वर वर pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
अथो अथो pos=i
तव त्वद् pos=n,g=,c=6,n=s
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
अपि अपि pos=i
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
वश वश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s