Original

स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे ।गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ॥ ५१ ॥

Segmented

स गत्वा तैस् तदा चिह्नैः ददर्श गिरि-गह्वरे गृहीतम् भुजग-इन्द्रेण निश्चेष्टम् अनुजम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
तैस् तद् pos=n,g=n,c=3,n=p
तदा तदा pos=i
चिह्नैः चिह्न pos=n,g=n,c=3,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
गह्वरे गह्वर pos=n,g=n,c=7,n=s
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
भुजग भुजग pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
निश्चेष्टम् निश्चेष्ट pos=a,g=m,c=2,n=s
अनुजम् अनुज pos=n,g=m,c=2,n=s
तथा तथा pos=i