Original

धावतस्तस्य वीरस्य मृगार्थे वातरंहसः ।ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ॥ ५० ॥

Segmented

धावतस् तस्य वीरस्य मृग-अर्थे वात-रंहस् ऊरू-वात-विनिर्भग्नान् द्रुमान् व्यावर्जितान् पथि

Analysis

Word Lemma Parse
धावतस् धाव् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
मृग मृग pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=6,n=s
ऊरू ऊरु pos=n,comp=y
वात वात pos=n,comp=y
विनिर्भग्नान् विनिर्भञ्ज् pos=va,g=m,c=2,n=p,f=part
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
व्यावर्जितान् व्यावर्जय् pos=va,g=m,c=2,n=p,f=part
पथि पथिन् pos=n,g=m,c=7,n=s