Original

स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः ।ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥ ४९ ॥

Segmented

स तस्य पदम् उन्नीय तस्माद् एव आश्रमात् प्रभुः ददर्श पृथिवीम् चिह्नैः भीमस्य परिचिह्निताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
उन्नीय उन्नी pos=vi
तस्माद् तद् pos=n,g=m,c=5,n=s
एव एव pos=i
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
चिह्नैः चिह्न pos=n,g=n,c=3,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
परिचिह्निताम् परिचिह्नय् pos=va,g=f,c=2,n=s,f=part