Original

शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥ ४७ ॥

Segmented

शशंस तस्मै पाञ्चाली चिर-यातम् वृकोदरम् स प्रतस्थे महा-बाहुः धौम्येन सहितो नृपः

Analysis

Word Lemma Parse
शशंस शंस् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
चिर चिर pos=a,comp=y
यातम् या pos=va,g=m,c=2,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धौम्येन धौम्य pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s