Original

प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः ।अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥ ४३ ॥

Segmented

प्रववौ अनिलः रूक्षः चण्डः शर्कर-कर्षणः अपसव्यानि सर्वाणि मृग-पक्षि-रुतानि च

Analysis

Word Lemma Parse
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
अनिलः अनिल pos=n,g=m,c=1,n=s
रूक्षः रूक्ष pos=a,g=m,c=1,n=s
चण्डः चण्ड pos=a,g=m,c=1,n=s
शर्कर शर्कर pos=n,comp=y
कर्षणः कर्षण pos=a,g=m,c=1,n=s
अपसव्यानि अपसव्य pos=a,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
रुतानि रुत pos=n,g=n,c=1,n=p
pos=i