Original

दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥ ४१ ॥

Segmented

दारुणम् हि अशिवम् नादम् शिवा दक्षिणतः स्थिता दीप्तायाम् दिशि वित्रस्ता रौति तस्य आश्रमस्य ह

Analysis

Word Lemma Parse
दारुणम् दारुण pos=a,g=m,c=2,n=s
हि हि pos=i
अशिवम् अशिव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
शिवा शिवा pos=n,g=f,c=1,n=s
दक्षिणतः दक्षिणतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
दीप्तायाम् दीप् pos=va,g=f,c=7,n=s,f=part
दिशि दिश् pos=n,g=f,c=7,n=s
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
रौति रु pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
आश्रमस्य आश्रम pos=n,g=m,c=6,n=s
pos=i