Original

युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः ।अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥ ४० ॥

Segmented

युधिष्ठिरस् तु कौन्तेय बभूव अस्वस्थ-चेतनः अनिष्ट-दर्शनान् घोरान् उत्पातान् परिचिन्तयन्

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अस्वस्थ अस्वस्थ pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
अनिष्ट अनिष्ट pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
परिचिन्तयन् परिचिन्तय् pos=va,g=m,c=1,n=s,f=part