Original

सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा ।समागताश्च बहुशो निहताश्च मया मृधे ॥ ४ ॥

Segmented

सिंहाः केसरिणो व्याघ्रा महिषा वारणास् तथा समागताः च बहुशो निहताः च मया मृधे

Analysis

Word Lemma Parse
सिंहाः सिंह pos=n,g=m,c=1,n=p
केसरिणो केसरिन् pos=n,g=m,c=1,n=p
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
महिषा महिष pos=n,g=m,c=1,n=p
वारणास् वारण pos=n,g=m,c=1,n=p
तथा तथा pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
pos=i
बहुशो बहुशस् pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
मृधे मृध pos=n,g=m,c=7,n=s