Original

एवंविधं बहु तदा विललाप वृकोदरः ।भुजंगभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥ ३९ ॥

Segmented

एवंविधम् बहु तदा विललाप वृकोदरः भुजङ्ग-भोग-संरुद्धः न अशकत् च विचेष्टितुम्

Analysis

Word Lemma Parse
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
तदा तदा pos=i
विललाप विलप् pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
भुजङ्ग भुजंग pos=n,comp=y
भोग भोग pos=n,comp=y
संरुद्धः संरुध् pos=va,g=m,c=1,n=s,f=part
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
pos=i
विचेष्टितुम् विचेष्ट् pos=vi