Original

नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ ।मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ॥ ३७ ॥

Segmented

नकुलः सहदेवः च यम-जौ गुरु-वर्तिनः मद्-बाहु-बल-संस्तब्धौ नित्यम् पुरुष-मानिनः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
यम यम pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
गुरु गुरु pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=d
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
संस्तब्धौ संस्तम्भ् pos=va,g=m,c=1,n=d,f=part
नित्यम् नित्यम् pos=i
पुरुष पुरुष pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=d