Original

मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् ।यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥ ३५ ॥

Segmented

मातरम् च एव शोचामि कृपणाम् पुत्र-गृद्धिन् या नः नित्यम् आशास्ते महत्त्वम् अधिकम् परैः

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
कृपणाम् कृपण pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=f,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
नित्यम् नित्यम् pos=i
आशास्ते आशास् pos=v,p=3,n=s,l=lat
महत्त्वम् महत्त्व pos=n,g=n,c=2,n=s
अधिकम् अधिक pos=a,g=n,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p