Original

समर्थः स महाबाहुरेकाह्ना सुमहाबलः ।देवराजमपि स्थानात्प्रच्यावयितुमोजसा ॥ ३३ ॥

Segmented

समर्थः स महा-बाहुः एक-अह्ना सु महा-बलः देवराजम् अपि स्थानात् प्रच्यावयितुम् ओजसा

Analysis

Word Lemma Parse
समर्थः समर्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
देवराजम् देवराज pos=n,g=m,c=2,n=s
अपि अपि pos=i
स्थानात् स्थान pos=n,g=n,c=5,n=s
प्रच्यावयितुम् प्रच्च्यावय् pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s