Original

अथ वा नार्जुनो धीमान्विषादमुपयास्यति ।सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥ ३२ ॥

Segmented

अथ वा न अर्जुनः धीमान् विषादम् उपयास्यति सर्व-अस्त्र-विद् अनाधृष्यो देव-गन्धर्व-राक्षसैः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
उपयास्यति उपया pos=v,p=3,n=s,l=lrt
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अनाधृष्यो अनाधृष्य pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
राक्षसैः राक्षस pos=n,g=m,c=3,n=p