Original

विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः ।धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥ ३१ ॥

Segmented

विनष्टम् अथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः धर्म-शीलाः मया ते हि बाध्यन्ते राज्य-गृद्धिना

Analysis

Word Lemma Parse
विनष्टम् विनश् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
वा वा pos=i
श्रुत्वा श्रु pos=vi
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
निरुद्यमाः निरुद्यम pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
बाध्यन्ते बाध् pos=v,p=3,n=p,l=lat
राज्य राज्य pos=n,comp=y
गृद्धिना गृद्धिन् pos=a,g=m,c=3,n=s