Original

हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः ।मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ॥ ३० ॥

Segmented

हिमवान् च सु दुर्गः ऽयम् यक्ष-राक्षस-संकुलः माम् च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
दुर्गः दुर्ग pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
संकुलः संकुल pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
समुदीक्षन्तः समुदीक्ष् pos=va,g=m,c=1,n=p,f=part
प्रपतिष्यन्ति प्रपत् pos=v,p=3,n=p,l=lrt
विह्वलाः विह्वल pos=a,g=m,c=1,n=p