Original

पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥ ३ ॥

Segmented

पाण्डवो भीमसेनो ऽहम् धर्मराजाद् अनन्तरः नाग-अयुत-सम-प्राणः त्वया नीतः कथम् वशम्

Analysis

Word Lemma Parse
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
धर्मराजाद् धर्मराज pos=n,g=m,c=5,n=s
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
सम सम pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नीतः नी pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
वशम् वश pos=n,g=m,c=2,n=s