Original

किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् ।यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥ २९ ॥

Segmented

किम् तु न अद्य अनुशोचामि तथा आत्मानम् विनाशितम् यथा तु विपिने न्यस्तान् भ्रातॄन् राज्य-परिच्युतान्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
pos=i
अद्य अद्य pos=i
अनुशोचामि अनुशुच् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विनाशितम् विनाशय् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
तु तु pos=i
विपिने विपिन pos=n,g=n,c=7,n=s
न्यस्तान् न्यस् pos=va,g=m,c=2,n=p,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
राज्य राज्य pos=n,comp=y
परिच्युतान् परिच्यु pos=va,g=m,c=2,n=p,f=part