Original

दैवं पुरुषकारेण को निवर्तितुमर्हति ।दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥ २७ ॥

Segmented

दैवम् पुरुषकारेण को निवर्तितुम् अर्हति दैवम् एव परम् मन्ये पुरुष-अर्थः निरर्थकः

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
को pos=n,g=m,c=1,n=s
निवर्तितुम् निवृत् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s