Original

यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।आगमे यदि वापाये न तत्र ग्लपयेन्मनः ॥ २६ ॥

Segmented

यस्माद् अभावी भावी वा मनुष्यः सुख-दुःखयोः आगमे यदि वा अपाये न तत्र ग्लपयेन् मनः

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=n,c=5,n=s
अभावी अभाविन् pos=a,g=m,c=1,n=s
भावी भाविन् pos=a,g=m,c=1,n=s
वा वा pos=i
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=6,n=d
आगमे आगम pos=n,g=m,c=7,n=s
यदि यदि pos=i
वा वा pos=i
अपाये अपाय pos=n,g=m,c=7,n=s
pos=i
तत्र तत्र pos=i
ग्लपयेन् ग्लपय् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=1,n=s