Original

इति चाप्यहमश्रौषं वचस्तेषां दयावताम् ।मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥ २३ ॥

Segmented

इति च अपि अहम् अश्रौषम् वचस् तेषाम् दयावताम् मयि संजात-हार्दानाम् अथ ते ऽन्तर्हिता द्विजाः

Analysis

Word Lemma Parse
इति इति pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
वचस् वचस् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दयावताम् दयावत् pos=a,g=m,c=6,n=p
मयि मद् pos=n,g=,c=7,n=s
संजात संजन् pos=va,comp=y,f=part
हार्दानाम् हार्द pos=n,g=m,c=6,n=p
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽन्तर्हिता अन्तर्धा pos=va,g=m,c=1,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p