Original

गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः ।सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥ २२ ॥

Segmented

गृहीतस्य त्वया राजन् प्राणिनो ऽपि बलीयसः सत्त्व-भ्रंशः अधिकस्य अपि सर्वस्य आशु भविष्यति

Analysis

Word Lemma Parse
गृहीतस्य ग्रह् pos=va,g=m,c=6,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
बलीयसः बलीयस् pos=a,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
भ्रंशः भ्रंश pos=n,g=m,c=1,n=s
अधिकस्य अधिक pos=a,g=m,c=6,n=s
अपि अपि pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
आशु आशु pos=a,g=n,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt