Original

यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् ।स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥ २१ ॥

Segmented

यस् तु ते व्याहृतान् प्रश्नान् प्रतिब्रूयाद् विशेष-विद् स त्वाम् मोक्षयिता शापाद् इति माम् अब्रवीद् ऋषिः

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्याहृतान् व्याहृ pos=va,g=m,c=2,n=p,f=part
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
प्रतिब्रूयाद् प्रतिब्रू pos=v,p=3,n=s,l=vidhilin
विशेष विशेष pos=n,comp=y
विद् विद् pos=a,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मोक्षयिता मोक्षय् pos=v,p=3,n=s,l=lrt
शापाद् शाप pos=n,g=m,c=5,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s