Original

ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः ।स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥ २० ॥

Segmented

ततो ऽस्मि पतितो भूमौ न च माम् अजहात् स्मृतिः स्मार्तम् अस्ति पुराणम् मे यथा एव अधिगतम् तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
अजहात् हा pos=v,p=3,n=s,l=lan
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
स्मार्तम् स्मार्त pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पुराणम् पुराण pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
एव एव pos=i
अधिगतम् अधिगम् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i