Original

स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः ।मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥ १९ ॥

Segmented

स माम् उवाच तेजस्वी कृपया अभिपरिप्लुतः मोक्षस् ते भविता राजन् कस्माच्चित् काल-पर्ययात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
मोक्षस् मोक्ष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
कस्माच्चित् कश्चित् pos=n,g=m,c=5,n=s
काल काल pos=n,comp=y
पर्ययात् पर्यय pos=n,g=m,c=5,n=s