Original

पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् ।कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥ १८ ॥

Segmented

पतता हि विमान-अग्रात् मया शक्र-आसनात् द्रुतम् कुरु शाप-अन्तम् इति उक्तवान् भगवान् मुनि-सत्तमः

Analysis

Word Lemma Parse
पतता पत् pos=va,g=m,c=3,n=s,f=part
हि हि pos=i
विमान विमान pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
शक्र शक्र pos=n,comp=y
आसनात् आसन pos=n,g=n,c=5,n=s
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
कुरु कृ pos=v,p=2,n=s,l=lot
शाप शाप pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s