Original

नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥ १७ ॥

Segmented

न असि केवल-सर्पेन तिर्यग्योनिषु वर्तता गृहीतः कौरव-श्रेष्ठ वर-दानम् इदम् मम

Analysis

Word Lemma Parse
pos=i
असि अस् pos=v,p=2,n=s,l=lat
केवल केवल pos=a,comp=y
सर्पेन सर्प pos=n,g=m,c=3,n=s
तिर्यग्योनिषु तिर्यग्योनि pos=n,g=f,c=7,n=p
वर्तता वृत् pos=va,g=m,c=3,n=s,f=part
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
कौरव कौरव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वर वर pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s