Original

न हि मे मुच्यते कश्चित्कथंचिद्ग्रहणं गतः ।गजो वा महिषो वापि षष्ठे काले नरोत्तम ॥ १६ ॥

Segmented

न हि मे मुच्यते कश्चित् कथंचिद् ग्रहणम् गतः गजो वा महिषो वा अपि षष्ठे काले नर-उत्तम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कथंचिद् कथंचिद् pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
गजो गज pos=n,g=m,c=1,n=s
वा वा pos=i
महिषो महिष pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s