Original

त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् ।अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥ १५ ॥

Segmented

त्वाम् चेद् अवध्यम् आयान्तम् अतीव प्रिय-दर्शनम् अहम् अद्य उपयोक्ष्यामि विधानम् पश्य यादृशम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
अवध्यम् अवध्य pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अतीव अतीव pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
उपयोक्ष्यामि उपयुज् pos=v,p=1,n=s,l=lrt
विधानम् विधान pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
यादृशम् यादृश pos=a,g=n,c=2,n=s