Original

सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च ।इमामवस्थामापन्नः पश्य दैवमिदं मम ॥ १४ ॥

Segmented

सो ऽहम् शापाद् अगस्त्यस्य ब्राह्मणान् अवमन्य च इमाम् अवस्थाम् आपन्नः पश्य दैवम् इदम् मम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अवमन्य अवमन् pos=vi
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
दैवम् दैव pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s