Original

नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ॥ १३ ॥

Segmented

नहुषो नाम राजर्षिः व्यक्तम् ते श्रोत्रम् आगतः ते एव पूर्वः पूर्वेषाम् आयोः वंश-करः सुतः

Analysis

Word Lemma Parse
नहुषो नहुष pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
पूर्वः पूर्व pos=n,g=m,c=1,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
आयोः आयु pos=n,g=m,c=6,n=s
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s