Original

इमामवस्थां संप्राप्तो ह्यहं कोपान्मनीषिणाम् ।शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ॥ १२ ॥

Segmented

इमाम् अवस्थाम् सम्प्राप्तो हि अहम् कोपात् मनीषिणाम् शापस्य अन्तम् परिप्रेप्सुः सर्पस्य कथयामि तत्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
शापस्य शाप pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
परिप्रेप्सुः परिप्रेप्सु pos=a,g=m,c=1,n=s
सर्पस्य सर्प pos=n,g=m,c=6,n=s
कथयामि कथय् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s