Original

यथा त्विदं मया प्राप्तं भुजंगत्वमरिंदम ।तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ॥ ११ ॥

Segmented

यथा तु इदम् मया प्राप्तम् भुजङ्ग-त्वम् अरिंदम तद् अवश्यम् मया ख्याप्यम् ते अद्य शृणु सत्तम

Analysis

Word Lemma Parse
यथा यथा pos=i
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
भुजङ्ग भुजंग pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अवश्यम् अवश्यम् pos=i
मया मद् pos=n,g=,c=3,n=s
ख्याप्यम् ख्यापय् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
सत्तम सत्तम pos=a,g=m,c=8,n=s