Original

दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज ।दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ॥ १० ॥

Segmented

दिष्ट्या त्वम् क्षुधितस्य अद्य देवैः भक्षो महा-भुज दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षुधितस्य क्षुध् pos=va,g=m,c=6,n=s,f=part
अद्य अद्य pos=i
देवैः देव pos=n,g=m,c=3,n=p
भक्षो भक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कालस्य काल pos=n,g=m,c=6,n=s
महतः महत् pos=a,g=m,c=1,n=p
प्रियाः प्रिय pos=a,g=m,c=1,n=p
प्राणा प्राण pos=n,g=m,c=1,n=p
हि हि pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p