Original

वैशंपायन उवाच ।स भीमसेनस्तेजस्वी तथा सर्पवशं गतः ।चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥ १ ॥

Segmented

वैशम्पायन उवाच स भीमसेनः तेजस्वी तथा सर्प-वशम् गतः चिन्तयामास सर्पस्य वीर्यम् अत्यद्भुतम् महत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
सर्प सर्प pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
सर्पस्य सर्प pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s