Original

एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः ।तं वञ्चयित्वाधमबुद्धिशीलमज्ञातवासं सुखमाप्नुयामः ॥ ८ ॥

Segmented

एकादशम् वर्षम् इदम् वसामः सुयोधनेन आत्त-सुखाः सुख-अर्हाः तम् वञ्चयित्वा अधम-बुद्धि-शीलम् अज्ञात-वासम् सुखम्

Analysis

Word Lemma Parse
एकादशम् एकादश pos=a,g=n,c=2,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वसामः वस् pos=v,p=1,n=p,l=lat
सुयोधनेन सुयोधन pos=n,g=m,c=3,n=s
आत्त आदा pos=va,comp=y,f=part
सुखाः सुख pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
वञ्चयित्वा वञ्चय् pos=vi
अधम अधम pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
अज्ञात अज्ञात pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
सुखम् सुख pos=a,g=m,c=2,n=s