Original

ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य ।यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च ॥ ६ ॥

Segmented

ततो ऽब्रवीद् वायु-सुतः तरस्वी जिष्णुः च राजानम् उपोपविश्य यमौ च वीरौ सुर-राज-कल्पौ एकान्तम् आस्थाय हितम् प्रियम् च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वायु वायु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
उपोपविश्य उपोपविश् pos=vi
यमौ यम pos=n,g=m,c=2,n=d
pos=i
वीरौ वीर pos=n,g=m,c=2,n=d
सुर सुर pos=n,comp=y
राज राजन् pos=n,comp=y
कल्पौ कल्प pos=n,g=m,c=1,n=d
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
हितम् हित pos=n,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
pos=i