Original

समेत्य पार्थेन यथैकरात्रमूषुः समास्तत्र तदा चतस्रः ।पूर्वाश्च षट्ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु ॥ ५ ॥

Segmented

समेत्य पार्थेन यथा एक-रात्रम् ऊषुः समाः तत्र तदा चतस्रः पूर्वाः च षट् ता दश पाण्डवानाम् शिवा बभूवुः वसताम् वनेषु

Analysis

Word Lemma Parse
समेत्य समे pos=vi
पार्थेन पार्थ pos=n,g=m,c=3,n=s
यथा यथा pos=i
एक एक pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
ऊषुः वस् pos=v,p=3,n=p,l=lit
समाः समा pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
तदा तदा pos=i
चतस्रः चतुर् pos=n,g=f,c=2,n=p
पूर्वाः पूर्व pos=n,g=f,c=1,n=p
pos=i
षट् षष् pos=n,g=f,c=1,n=s
ता तद् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
शिवा शिव pos=a,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
वनेषु वन pos=n,g=n,c=7,n=p