Original

तेनानुशिष्टार्ष्टिषेणेन चैव तीर्थानि रम्याणि तपोवनानि ।महान्ति चान्यानि सरांसि पार्थाः संपश्यमानाः प्रययुर्नराग्र्याः ॥ २२ ॥

Segmented

तेन अनुशास्-आर्ष्टिषेणेन च एव तीर्थानि रम्याणि तपोवनानि महान्ति च अन्यानि सरांसि पार्थाः संपश्यमानाः प्रययुः नर-अग्र्याः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अनुशास् अनुशास् pos=va,comp=y,f=part
आर्ष्टिषेणेन आर्ष्टिषेण pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
रम्याणि रम्य pos=a,g=n,c=2,n=p
तपोवनानि तपोवन pos=n,g=n,c=2,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
संपश्यमानाः संपश् pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p