Original

तान्प्रस्थितान्प्रीतिमना महर्षिः पितेव पुत्राननुशिष्य सर्वान् ।स लोमशः प्रीतमना जगाम दिवौकसां पुण्यतमं निवासम् ॥ २१ ॥

Segmented

तान् प्रस्थितान् प्रीति-मनाः महा-ऋषिः पिता इव पुत्रान् अनुशिष्य सर्वान् स लोमशः प्रीत-मनाः जगाम दिवौकसाम् पुण्यतमम् निवासम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
प्रीति प्रीति pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अनुशिष्य अनुशिष् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
लोमशः लोमश pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
पुण्यतमम् पुण्यतम pos=a,g=m,c=2,n=s
निवासम् निवास pos=n,g=m,c=2,n=s