Original

वृतः स सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पतिः कुरूणाम् ।उवाह चैनान्सगणांस्तथैव घटोत्कचः पर्वतनिर्झरेषु ॥ २० ॥

Segmented

वृतः स सर्वैः अनुजैः द्विजैः च तेन एव मार्गेण पतिः कुरूणाम् उवाह च एनान् स गणान् तथा एव घटोत्कचः पर्वत-निर्झरेषु

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
अनुजैः अनुज pos=n,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
पतिः पति pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
उवाह वह् pos=v,p=3,n=s,l=lit
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
pos=i
गणान् गण pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
निर्झरेषु निर्झर pos=n,g=m,c=7,n=p