Original

वैशंपायन उवाच ।वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः ।तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः ॥ २ ॥

Segmented

वैशम्पायन उवाच वनेषु तेषु एव तु ते नर-इन्द्राः सह अर्जुनेन इन्द्र-समेन वीराः तस्मिन् च शैल-प्रवरे सु रम्ये धनेश्वर-आक्रीड-गताः विजह्रुः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनेषु वन pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
एव एव pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सह सह pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
समेन सम pos=n,g=m,c=3,n=s
वीराः वीर pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
शैल शैल pos=n,comp=y
प्रवरे प्रवर pos=a,g=m,c=7,n=s
सु सु pos=i
रम्ये रम्य pos=a,g=m,c=7,n=s
धनेश्वर धनेश्वर pos=n,comp=y
आक्रीड आक्रीड pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
विजह्रुः विहृ pos=v,p=3,n=p,l=lit