Original

आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः ।यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः ॥ १८ ॥

Segmented

आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः यथागतम् मार्गम् अवेक्षमाणः पुनः गिरिम् च एव निरीक्षमाणः

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
यथागतम् यथागत pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
निरीक्षमाणः निरीक्ष् pos=va,g=m,c=1,n=s,f=part