Original

ततस्तदाज्ञाय मतं महात्मा तेषां स धर्मस्य सुतो वरिष्ठः ।प्रदक्षिणं वैश्रवणाधिवासं चकार धर्मार्थविदुत्तमौजः ॥ १७ ॥

Segmented

ततस् तद् आज्ञाय मतम् महात्मा तेषाम् स धर्मस्य सुतो वरिष्ठः प्रदक्षिणम् वैश्रवण-अधिवासम् चकार धर्म-अर्थ-विद् उत्तम-ओजाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
मतम् मत pos=n,g=n,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
वैश्रवण वैश्रवण pos=n,comp=y
अधिवासम् अधिवास pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s